Declension table of ?samīpaja

Deva

MasculineSingularDualPlural
Nominativesamīpajaḥ samīpajau samīpajāḥ
Vocativesamīpaja samīpajau samīpajāḥ
Accusativesamīpajam samīpajau samīpajān
Instrumentalsamīpajena samīpajābhyām samīpajaiḥ samīpajebhiḥ
Dativesamīpajāya samīpajābhyām samīpajebhyaḥ
Ablativesamīpajāt samīpajābhyām samīpajebhyaḥ
Genitivesamīpajasya samīpajayoḥ samīpajānām
Locativesamīpaje samīpajayoḥ samīpajeṣu

Compound samīpaja -

Adverb -samīpajam -samīpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria