सुबन्तावली ?समीपज

Roma

पुमान्एकद्विबहु
प्रथमासमीपजः समीपजौ समीपजाः
सम्बोधनम्समीपज समीपजौ समीपजाः
द्वितीयासमीपजम् समीपजौ समीपजान्
तृतीयासमीपजेन समीपजाभ्याम् समीपजैः समीपजेभिः
चतुर्थीसमीपजाय समीपजाभ्याम् समीपजेभ्यः
पञ्चमीसमीपजात् समीपजाभ्याम् समीपजेभ्यः
षष्ठीसमीपजस्य समीपजयोः समीपजानाम्
सप्तमीसमीपजे समीपजयोः समीपजेषु

समास समीपज

अव्यय ॰समीपजम् ॰समीपजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria