Declension table of samīka

Deva

NeuterSingularDualPlural
Nominativesamīkam samīke samīkāni
Vocativesamīka samīke samīkāni
Accusativesamīkam samīke samīkāni
Instrumentalsamīkena samīkābhyām samīkaiḥ
Dativesamīkāya samīkābhyām samīkebhyaḥ
Ablativesamīkāt samīkābhyām samīkebhyaḥ
Genitivesamīkasya samīkayoḥ samīkānām
Locativesamīke samīkayoḥ samīkeṣu

Compound samīka -

Adverb -samīkam -samīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria