Declension table of samīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamīkṣaṇam samīkṣaṇe samīkṣaṇāni
Vocativesamīkṣaṇa samīkṣaṇe samīkṣaṇāni
Accusativesamīkṣaṇam samīkṣaṇe samīkṣaṇāni
Instrumentalsamīkṣaṇena samīkṣaṇābhyām samīkṣaṇaiḥ
Dativesamīkṣaṇāya samīkṣaṇābhyām samīkṣaṇebhyaḥ
Ablativesamīkṣaṇāt samīkṣaṇābhyām samīkṣaṇebhyaḥ
Genitivesamīkṣaṇasya samīkṣaṇayoḥ samīkṣaṇānām
Locativesamīkṣaṇe samīkṣaṇayoḥ samīkṣaṇeṣu

Compound samīkṣaṇa -

Adverb -samīkṣaṇam -samīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria