Declension table of samīkṣaṇa

Deva

MasculineSingularDualPlural
Nominativesamīkṣaṇaḥ samīkṣaṇau samīkṣaṇāḥ
Vocativesamīkṣaṇa samīkṣaṇau samīkṣaṇāḥ
Accusativesamīkṣaṇam samīkṣaṇau samīkṣaṇān
Instrumentalsamīkṣaṇena samīkṣaṇābhyām samīkṣaṇaiḥ samīkṣaṇebhiḥ
Dativesamīkṣaṇāya samīkṣaṇābhyām samīkṣaṇebhyaḥ
Ablativesamīkṣaṇāt samīkṣaṇābhyām samīkṣaṇebhyaḥ
Genitivesamīkṣaṇasya samīkṣaṇayoḥ samīkṣaṇānām
Locativesamīkṣaṇe samīkṣaṇayoḥ samīkṣaṇeṣu

Compound samīkṣaṇa -

Adverb -samīkṣaṇam -samīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria