Declension table of ?sambudhyamāna

Deva

MasculineSingularDualPlural
Nominativesambudhyamānaḥ sambudhyamānau sambudhyamānāḥ
Vocativesambudhyamāna sambudhyamānau sambudhyamānāḥ
Accusativesambudhyamānam sambudhyamānau sambudhyamānān
Instrumentalsambudhyamānena sambudhyamānābhyām sambudhyamānaiḥ sambudhyamānebhiḥ
Dativesambudhyamānāya sambudhyamānābhyām sambudhyamānebhyaḥ
Ablativesambudhyamānāt sambudhyamānābhyām sambudhyamānebhyaḥ
Genitivesambudhyamānasya sambudhyamānayoḥ sambudhyamānānām
Locativesambudhyamāne sambudhyamānayoḥ sambudhyamāneṣu

Compound sambudhyamāna -

Adverb -sambudhyamānam -sambudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria