सुबन्तावली ?सम्बुध्यमान

Roma

पुमान्एकद्विबहु
प्रथमासम्बुध्यमानः सम्बुध्यमानौ सम्बुध्यमानाः
सम्बोधनम्सम्बुध्यमान सम्बुध्यमानौ सम्बुध्यमानाः
द्वितीयासम्बुध्यमानम् सम्बुध्यमानौ सम्बुध्यमानान्
तृतीयासम्बुध्यमानेन सम्बुध्यमानाभ्याम् सम्बुध्यमानैः सम्बुध्यमानेभिः
चतुर्थीसम्बुध्यमानाय सम्बुध्यमानाभ्याम् सम्बुध्यमानेभ्यः
पञ्चमीसम्बुध्यमानात् सम्बुध्यमानाभ्याम् सम्बुध्यमानेभ्यः
षष्ठीसम्बुध्यमानस्य सम्बुध्यमानयोः सम्बुध्यमानानाम्
सप्तमीसम्बुध्यमाने सम्बुध्यमानयोः सम्बुध्यमानेषु

समास सम्बुध्यमान

अव्यय ॰सम्बुध्यमानम् ॰सम्बुध्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria