Declension table of sambodhana

Deva

MasculineSingularDualPlural
Nominativesambodhanaḥ sambodhanau sambodhanāḥ
Vocativesambodhana sambodhanau sambodhanāḥ
Accusativesambodhanam sambodhanau sambodhanān
Instrumentalsambodhanena sambodhanābhyām sambodhanaiḥ sambodhanebhiḥ
Dativesambodhanāya sambodhanābhyām sambodhanebhyaḥ
Ablativesambodhanāt sambodhanābhyām sambodhanebhyaḥ
Genitivesambodhanasya sambodhanayoḥ sambodhanānām
Locativesambodhane sambodhanayoḥ sambodhaneṣu

Compound sambodhana -

Adverb -sambodhanam -sambodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria