Declension table of sambhūti

Deva

MasculineSingularDualPlural
Nominativesambhūtiḥ sambhūtī sambhūtayaḥ
Vocativesambhūte sambhūtī sambhūtayaḥ
Accusativesambhūtim sambhūtī sambhūtīn
Instrumentalsambhūtinā sambhūtibhyām sambhūtibhiḥ
Dativesambhūtaye sambhūtibhyām sambhūtibhyaḥ
Ablativesambhūteḥ sambhūtibhyām sambhūtibhyaḥ
Genitivesambhūteḥ sambhūtyoḥ sambhūtīnām
Locativesambhūtau sambhūtyoḥ sambhūtiṣu

Compound sambhūti -

Adverb -sambhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria