Declension table of sambhūta

Deva

NeuterSingularDualPlural
Nominativesambhūtam sambhūte sambhūtāni
Vocativesambhūta sambhūte sambhūtāni
Accusativesambhūtam sambhūte sambhūtāni
Instrumentalsambhūtena sambhūtābhyām sambhūtaiḥ
Dativesambhūtāya sambhūtābhyām sambhūtebhyaḥ
Ablativesambhūtāt sambhūtābhyām sambhūtebhyaḥ
Genitivesambhūtasya sambhūtayoḥ sambhūtānām
Locativesambhūte sambhūtayoḥ sambhūteṣu

Compound sambhūta -

Adverb -sambhūtam -sambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria