Declension table of sambhūta

Deva

MasculineSingularDualPlural
Nominativesambhūtaḥ sambhūtau sambhūtāḥ
Vocativesambhūta sambhūtau sambhūtāḥ
Accusativesambhūtam sambhūtau sambhūtān
Instrumentalsambhūtena sambhūtābhyām sambhūtaiḥ sambhūtebhiḥ
Dativesambhūtāya sambhūtābhyām sambhūtebhyaḥ
Ablativesambhūtāt sambhūtābhyām sambhūtebhyaḥ
Genitivesambhūtasya sambhūtayoḥ sambhūtānām
Locativesambhūte sambhūtayoḥ sambhūteṣu

Compound sambhūta -

Adverb -sambhūtam -sambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria