Declension table of ?sambhrāntajanā

Deva

FeminineSingularDualPlural
Nominativesambhrāntajanā sambhrāntajane sambhrāntajanāḥ
Vocativesambhrāntajane sambhrāntajane sambhrāntajanāḥ
Accusativesambhrāntajanām sambhrāntajane sambhrāntajanāḥ
Instrumentalsambhrāntajanayā sambhrāntajanābhyām sambhrāntajanābhiḥ
Dativesambhrāntajanāyai sambhrāntajanābhyām sambhrāntajanābhyaḥ
Ablativesambhrāntajanāyāḥ sambhrāntajanābhyām sambhrāntajanābhyaḥ
Genitivesambhrāntajanāyāḥ sambhrāntajanayoḥ sambhrāntajanānām
Locativesambhrāntajanāyām sambhrāntajanayoḥ sambhrāntajanāsu

Adverb -sambhrāntajanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria