सुबन्तावली ?सम्भ्रान्तजना

Roma

स्त्रीएकद्विबहु
प्रथमासम्भ्रान्तजना सम्भ्रान्तजने सम्भ्रान्तजनाः
सम्बोधनम्सम्भ्रान्तजने सम्भ्रान्तजने सम्भ्रान्तजनाः
द्वितीयासम्भ्रान्तजनाम् सम्भ्रान्तजने सम्भ्रान्तजनाः
तृतीयासम्भ्रान्तजनया सम्भ्रान्तजनाभ्याम् सम्भ्रान्तजनाभिः
चतुर्थीसम्भ्रान्तजनायै सम्भ्रान्तजनाभ्याम् सम्भ्रान्तजनाभ्यः
पञ्चमीसम्भ्रान्तजनायाः सम्भ्रान्तजनाभ्याम् सम्भ्रान्तजनाभ्यः
षष्ठीसम्भ्रान्तजनायाः सम्भ्रान्तजनयोः सम्भ्रान्तजनानाम्
सप्तमीसम्भ्रान्तजनायाम् सम्भ्रान्तजनयोः सम्भ्रान्तजनासु

अव्यय ॰सम्भ्रान्तजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria