Declension table of sambhrānta

Deva

NeuterSingularDualPlural
Nominativesambhrāntam sambhrānte sambhrāntāni
Vocativesambhrānta sambhrānte sambhrāntāni
Accusativesambhrāntam sambhrānte sambhrāntāni
Instrumentalsambhrāntena sambhrāntābhyām sambhrāntaiḥ
Dativesambhrāntāya sambhrāntābhyām sambhrāntebhyaḥ
Ablativesambhrāntāt sambhrāntābhyām sambhrāntebhyaḥ
Genitivesambhrāntasya sambhrāntayoḥ sambhrāntānām
Locativesambhrānte sambhrāntayoḥ sambhrānteṣu

Compound sambhrānta -

Adverb -sambhrāntam -sambhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria