Declension table of ?sambhinnavṛtta

Deva

MasculineSingularDualPlural
Nominativesambhinnavṛttaḥ sambhinnavṛttau sambhinnavṛttāḥ
Vocativesambhinnavṛtta sambhinnavṛttau sambhinnavṛttāḥ
Accusativesambhinnavṛttam sambhinnavṛttau sambhinnavṛttān
Instrumentalsambhinnavṛttena sambhinnavṛttābhyām sambhinnavṛttaiḥ sambhinnavṛttebhiḥ
Dativesambhinnavṛttāya sambhinnavṛttābhyām sambhinnavṛttebhyaḥ
Ablativesambhinnavṛttāt sambhinnavṛttābhyām sambhinnavṛttebhyaḥ
Genitivesambhinnavṛttasya sambhinnavṛttayoḥ sambhinnavṛttānām
Locativesambhinnavṛtte sambhinnavṛttayoḥ sambhinnavṛtteṣu

Compound sambhinnavṛtta -

Adverb -sambhinnavṛttam -sambhinnavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria