सुबन्तावली ?सम्भिन्नवृत्त

Roma

पुमान्एकद्विबहु
प्रथमासम्भिन्नवृत्तः सम्भिन्नवृत्तौ सम्भिन्नवृत्ताः
सम्बोधनम्सम्भिन्नवृत्त सम्भिन्नवृत्तौ सम्भिन्नवृत्ताः
द्वितीयासम्भिन्नवृत्तम् सम्भिन्नवृत्तौ सम्भिन्नवृत्तान्
तृतीयासम्भिन्नवृत्तेन सम्भिन्नवृत्ताभ्याम् सम्भिन्नवृत्तैः सम्भिन्नवृत्तेभिः
चतुर्थीसम्भिन्नवृत्ताय सम्भिन्नवृत्ताभ्याम् सम्भिन्नवृत्तेभ्यः
पञ्चमीसम्भिन्नवृत्तात् सम्भिन्नवृत्ताभ्याम् सम्भिन्नवृत्तेभ्यः
षष्ठीसम्भिन्नवृत्तस्य सम्भिन्नवृत्तयोः सम्भिन्नवृत्तानाम्
सप्तमीसम्भिन्नवृत्ते सम्भिन्नवृत्तयोः सम्भिन्नवृत्तेषु

समास सम्भिन्नवृत्त

अव्यय ॰सम्भिन्नवृत्तम् ॰सम्भिन्नवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria