Declension table of ?sambhinnasarvāṅga

Deva

MasculineSingularDualPlural
Nominativesambhinnasarvāṅgaḥ sambhinnasarvāṅgau sambhinnasarvāṅgāḥ
Vocativesambhinnasarvāṅga sambhinnasarvāṅgau sambhinnasarvāṅgāḥ
Accusativesambhinnasarvāṅgam sambhinnasarvāṅgau sambhinnasarvāṅgān
Instrumentalsambhinnasarvāṅgeṇa sambhinnasarvāṅgābhyām sambhinnasarvāṅgaiḥ sambhinnasarvāṅgebhiḥ
Dativesambhinnasarvāṅgāya sambhinnasarvāṅgābhyām sambhinnasarvāṅgebhyaḥ
Ablativesambhinnasarvāṅgāt sambhinnasarvāṅgābhyām sambhinnasarvāṅgebhyaḥ
Genitivesambhinnasarvāṅgasya sambhinnasarvāṅgayoḥ sambhinnasarvāṅgāṇām
Locativesambhinnasarvāṅge sambhinnasarvāṅgayoḥ sambhinnasarvāṅgeṣu

Compound sambhinnasarvāṅga -

Adverb -sambhinnasarvāṅgam -sambhinnasarvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria