सुबन्तावली ?सम्भिन्नसर्वाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमासम्भिन्नसर्वाङ्गः सम्भिन्नसर्वाङ्गौ सम्भिन्नसर्वाङ्गाः
सम्बोधनम्सम्भिन्नसर्वाङ्ग सम्भिन्नसर्वाङ्गौ सम्भिन्नसर्वाङ्गाः
द्वितीयासम्भिन्नसर्वाङ्गम् सम्भिन्नसर्वाङ्गौ सम्भिन्नसर्वाङ्गान्
तृतीयासम्भिन्नसर्वाङ्गेण सम्भिन्नसर्वाङ्गाभ्याम् सम्भिन्नसर्वाङ्गैः सम्भिन्नसर्वाङ्गेभिः
चतुर्थीसम्भिन्नसर्वाङ्गाय सम्भिन्नसर्वाङ्गाभ्याम् सम्भिन्नसर्वाङ्गेभ्यः
पञ्चमीसम्भिन्नसर्वाङ्गात् सम्भिन्नसर्वाङ्गाभ्याम् सम्भिन्नसर्वाङ्गेभ्यः
षष्ठीसम्भिन्नसर्वाङ्गस्य सम्भिन्नसर्वाङ्गयोः सम्भिन्नसर्वाङ्गाणाम्
सप्तमीसम्भिन्नसर्वाङ्गे सम्भिन्नसर्वाङ्गयोः सम्भिन्नसर्वाङ्गेषु

समास सम्भिन्नसर्वाङ्ग

अव्यय ॰सम्भिन्नसर्वाङ्गम् ॰सम्भिन्नसर्वाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria