Declension table of ?sambhāvayitavya

Deva

MasculineSingularDualPlural
Nominativesambhāvayitavyaḥ sambhāvayitavyau sambhāvayitavyāḥ
Vocativesambhāvayitavya sambhāvayitavyau sambhāvayitavyāḥ
Accusativesambhāvayitavyam sambhāvayitavyau sambhāvayitavyān
Instrumentalsambhāvayitavyena sambhāvayitavyābhyām sambhāvayitavyaiḥ sambhāvayitavyebhiḥ
Dativesambhāvayitavyāya sambhāvayitavyābhyām sambhāvayitavyebhyaḥ
Ablativesambhāvayitavyāt sambhāvayitavyābhyām sambhāvayitavyebhyaḥ
Genitivesambhāvayitavyasya sambhāvayitavyayoḥ sambhāvayitavyānām
Locativesambhāvayitavye sambhāvayitavyayoḥ sambhāvayitavyeṣu

Compound sambhāvayitavya -

Adverb -sambhāvayitavyam -sambhāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria