सुबन्तावली ?सम्भावयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासम्भावयितव्यः सम्भावयितव्यौ सम्भावयितव्याः
सम्बोधनम्सम्भावयितव्य सम्भावयितव्यौ सम्भावयितव्याः
द्वितीयासम्भावयितव्यम् सम्भावयितव्यौ सम्भावयितव्यान्
तृतीयासम्भावयितव्येन सम्भावयितव्याभ्याम् सम्भावयितव्यैः सम्भावयितव्येभिः
चतुर्थीसम्भावयितव्याय सम्भावयितव्याभ्याम् सम्भावयितव्येभ्यः
पञ्चमीसम्भावयितव्यात् सम्भावयितव्याभ्याम् सम्भावयितव्येभ्यः
षष्ठीसम्भावयितव्यस्य सम्भावयितव्ययोः सम्भावयितव्यानाम्
सप्तमीसम्भावयितव्ये सम्भावयितव्ययोः सम्भावयितव्येषु

समास सम्भावयितव्य

अव्यय ॰सम्भावयितव्यम् ॰सम्भावयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria