Declension table of sambhāvanīya

Deva

NeuterSingularDualPlural
Nominativesambhāvanīyam sambhāvanīye sambhāvanīyāni
Vocativesambhāvanīya sambhāvanīye sambhāvanīyāni
Accusativesambhāvanīyam sambhāvanīye sambhāvanīyāni
Instrumentalsambhāvanīyena sambhāvanīyābhyām sambhāvanīyaiḥ
Dativesambhāvanīyāya sambhāvanīyābhyām sambhāvanīyebhyaḥ
Ablativesambhāvanīyāt sambhāvanīyābhyām sambhāvanīyebhyaḥ
Genitivesambhāvanīyasya sambhāvanīyayoḥ sambhāvanīyānām
Locativesambhāvanīye sambhāvanīyayoḥ sambhāvanīyeṣu

Compound sambhāvanīya -

Adverb -sambhāvanīyam -sambhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria