Declension table of sambhāvana

Deva

NeuterSingularDualPlural
Nominativesambhāvanam sambhāvane sambhāvanāni
Vocativesambhāvana sambhāvane sambhāvanāni
Accusativesambhāvanam sambhāvane sambhāvanāni
Instrumentalsambhāvanena sambhāvanābhyām sambhāvanaiḥ
Dativesambhāvanāya sambhāvanābhyām sambhāvanebhyaḥ
Ablativesambhāvanāt sambhāvanābhyām sambhāvanebhyaḥ
Genitivesambhāvanasya sambhāvanayoḥ sambhāvanānām
Locativesambhāvane sambhāvanayoḥ sambhāvaneṣu

Compound sambhāvana -

Adverb -sambhāvanam -sambhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria