Declension table of sambhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativesambhāṣaṇam sambhāṣaṇe sambhāṣaṇāni
Vocativesambhāṣaṇa sambhāṣaṇe sambhāṣaṇāni
Accusativesambhāṣaṇam sambhāṣaṇe sambhāṣaṇāni
Instrumentalsambhāṣaṇena sambhāṣaṇābhyām sambhāṣaṇaiḥ
Dativesambhāṣaṇāya sambhāṣaṇābhyām sambhāṣaṇebhyaḥ
Ablativesambhāṣaṇāt sambhāṣaṇābhyām sambhāṣaṇebhyaḥ
Genitivesambhāṣaṇasya sambhāṣaṇayoḥ sambhāṣaṇānām
Locativesambhāṣaṇe sambhāṣaṇayoḥ sambhāṣaṇeṣu

Compound sambhāṣaṇa -

Adverb -sambhāṣaṇam -sambhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria