Declension table of sambhṛta

Deva

NeuterSingularDualPlural
Nominativesambhṛtam sambhṛte sambhṛtāni
Vocativesambhṛta sambhṛte sambhṛtāni
Accusativesambhṛtam sambhṛte sambhṛtāni
Instrumentalsambhṛtena sambhṛtābhyām sambhṛtaiḥ
Dativesambhṛtāya sambhṛtābhyām sambhṛtebhyaḥ
Ablativesambhṛtāt sambhṛtābhyām sambhṛtebhyaḥ
Genitivesambhṛtasya sambhṛtayoḥ sambhṛtānām
Locativesambhṛte sambhṛtayoḥ sambhṛteṣu

Compound sambhṛta -

Adverb -sambhṛtam -sambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria