Declension table of sambaddha

Deva

NeuterSingularDualPlural
Nominativesambaddham sambaddhe sambaddhāni
Vocativesambaddha sambaddhe sambaddhāni
Accusativesambaddham sambaddhe sambaddhāni
Instrumentalsambaddhena sambaddhābhyām sambaddhaiḥ
Dativesambaddhāya sambaddhābhyām sambaddhebhyaḥ
Ablativesambaddhāt sambaddhābhyām sambaddhebhyaḥ
Genitivesambaddhasya sambaddhayoḥ sambaddhānām
Locativesambaddhe sambaddhayoḥ sambaddheṣu

Compound sambaddha -

Adverb -sambaddham -sambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria