Declension table of ?sambādhatandrī

Deva

FeminineSingularDualPlural
Nominativesambādhatandrī sambādhatandryau sambādhatandryaḥ
Vocativesambādhatandri sambādhatandryau sambādhatandryaḥ
Accusativesambādhatandrīm sambādhatandryau sambādhatandrīḥ
Instrumentalsambādhatandryā sambādhatandrībhyām sambādhatandrībhiḥ
Dativesambādhatandryai sambādhatandrībhyām sambādhatandrībhyaḥ
Ablativesambādhatandryāḥ sambādhatandrībhyām sambādhatandrībhyaḥ
Genitivesambādhatandryāḥ sambādhatandryoḥ sambādhatandrīṇām
Locativesambādhatandryām sambādhatandryoḥ sambādhatandrīṣu

Compound sambādhatandri - sambādhatandrī -

Adverb -sambādhatandri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria