सुबन्तावली ?सम्बाधतन्द्री

Roma

स्त्रीएकद्विबहु
प्रथमासम्बाधतन्द्री सम्बाधतन्द्र्यौ सम्बाधतन्द्र्यः
सम्बोधनम्सम्बाधतन्द्रि सम्बाधतन्द्र्यौ सम्बाधतन्द्र्यः
द्वितीयासम्बाधतन्द्रीम् सम्बाधतन्द्र्यौ सम्बाधतन्द्रीः
तृतीयासम्बाधतन्द्र्या सम्बाधतन्द्रीभ्याम् सम्बाधतन्द्रीभिः
चतुर्थीसम्बाधतन्द्र्यै सम्बाधतन्द्रीभ्याम् सम्बाधतन्द्रीभ्यः
पञ्चमीसम्बाधतन्द्र्याः सम्बाधतन्द्रीभ्याम् सम्बाधतन्द्रीभ्यः
षष्ठीसम्बाधतन्द्र्याः सम्बाधतन्द्र्योः सम्बाधतन्द्रीणाम्
सप्तमीसम्बाधतन्द्र्याम् सम्बाधतन्द्र्योः सम्बाधतन्द्रीषु

समास सम्बाधतन्द्रि सम्बाधतन्द्री

अव्यय ॰सम्बाधतन्द्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria