Declension table of sambādhana

Deva

NeuterSingularDualPlural
Nominativesambādhanam sambādhane sambādhanāni
Vocativesambādhana sambādhane sambādhanāni
Accusativesambādhanam sambādhane sambādhanāni
Instrumentalsambādhanena sambādhanābhyām sambādhanaiḥ
Dativesambādhanāya sambādhanābhyām sambādhanebhyaḥ
Ablativesambādhanāt sambādhanābhyām sambādhanebhyaḥ
Genitivesambādhanasya sambādhanayoḥ sambādhanānām
Locativesambādhane sambādhanayoḥ sambādhaneṣu

Compound sambādhana -

Adverb -sambādhanam -sambādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria