Declension table of sambādha

Deva

MasculineSingularDualPlural
Nominativesambādhaḥ sambādhau sambādhāḥ
Vocativesambādha sambādhau sambādhāḥ
Accusativesambādham sambādhau sambādhān
Instrumentalsambādhena sambādhābhyām sambādhaiḥ sambādhebhiḥ
Dativesambādhāya sambādhābhyām sambādhebhyaḥ
Ablativesambādhāt sambādhābhyām sambādhebhyaḥ
Genitivesambādhasya sambādhayoḥ sambādhānām
Locativesambādhe sambādhayoḥ sambādheṣu

Compound sambādha -

Adverb -sambādham -sambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria