Declension table of ?samayaprakāśa

Deva

MasculineSingularDualPlural
Nominativesamayaprakāśaḥ samayaprakāśau samayaprakāśāḥ
Vocativesamayaprakāśa samayaprakāśau samayaprakāśāḥ
Accusativesamayaprakāśam samayaprakāśau samayaprakāśān
Instrumentalsamayaprakāśena samayaprakāśābhyām samayaprakāśaiḥ samayaprakāśebhiḥ
Dativesamayaprakāśāya samayaprakāśābhyām samayaprakāśebhyaḥ
Ablativesamayaprakāśāt samayaprakāśābhyām samayaprakāśebhyaḥ
Genitivesamayaprakāśasya samayaprakāśayoḥ samayaprakāśānām
Locativesamayaprakāśe samayaprakāśayoḥ samayaprakāśeṣu

Compound samayaprakāśa -

Adverb -samayaprakāśam -samayaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria