सुबन्तावली ?समयप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासमयप्रकाशः समयप्रकाशौ समयप्रकाशाः
सम्बोधनम्समयप्रकाश समयप्रकाशौ समयप्रकाशाः
द्वितीयासमयप्रकाशम् समयप्रकाशौ समयप्रकाशान्
तृतीयासमयप्रकाशेन समयप्रकाशाभ्याम् समयप्रकाशैः समयप्रकाशेभिः
चतुर्थीसमयप्रकाशाय समयप्रकाशाभ्याम् समयप्रकाशेभ्यः
पञ्चमीसमयप्रकाशात् समयप्रकाशाभ्याम् समयप्रकाशेभ्यः
षष्ठीसमयप्रकाशस्य समयप्रकाशयोः समयप्रकाशानाम्
सप्तमीसमयप्रकाशे समयप्रकाशयोः समयप्रकाशेषु

समास समयप्रकाश

अव्यय ॰समयप्रकाशम् ॰समयप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria