Declension table of ?samayadharma

Deva

MasculineSingularDualPlural
Nominativesamayadharmaḥ samayadharmau samayadharmāḥ
Vocativesamayadharma samayadharmau samayadharmāḥ
Accusativesamayadharmam samayadharmau samayadharmān
Instrumentalsamayadharmeṇa samayadharmābhyām samayadharmaiḥ samayadharmebhiḥ
Dativesamayadharmāya samayadharmābhyām samayadharmebhyaḥ
Ablativesamayadharmāt samayadharmābhyām samayadharmebhyaḥ
Genitivesamayadharmasya samayadharmayoḥ samayadharmāṇām
Locativesamayadharme samayadharmayoḥ samayadharmeṣu

Compound samayadharma -

Adverb -samayadharmam -samayadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria