सुबन्तावली ?समयधर्म

Roma

पुमान्एकद्विबहु
प्रथमासमयधर्मः समयधर्मौ समयधर्माः
सम्बोधनम्समयधर्म समयधर्मौ समयधर्माः
द्वितीयासमयधर्मम् समयधर्मौ समयधर्मान्
तृतीयासमयधर्मेण समयधर्माभ्याम् समयधर्मैः समयधर्मेभिः
चतुर्थीसमयधर्माय समयधर्माभ्याम् समयधर्मेभ्यः
पञ्चमीसमयधर्मात् समयधर्माभ्याम् समयधर्मेभ्यः
षष्ठीसमयधर्मस्य समयधर्मयोः समयधर्माणाम्
सप्तमीसमयधर्मे समयधर्मयोः समयधर्मेषु

समास समयधर्म

अव्यय ॰समयधर्मम् ॰समयधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria