Declension table of ?samatīrthaka

Deva

MasculineSingularDualPlural
Nominativesamatīrthakaḥ samatīrthakau samatīrthakāḥ
Vocativesamatīrthaka samatīrthakau samatīrthakāḥ
Accusativesamatīrthakam samatīrthakau samatīrthakān
Instrumentalsamatīrthakena samatīrthakābhyām samatīrthakaiḥ samatīrthakebhiḥ
Dativesamatīrthakāya samatīrthakābhyām samatīrthakebhyaḥ
Ablativesamatīrthakāt samatīrthakābhyām samatīrthakebhyaḥ
Genitivesamatīrthakasya samatīrthakayoḥ samatīrthakānām
Locativesamatīrthake samatīrthakayoḥ samatīrthakeṣu

Compound samatīrthaka -

Adverb -samatīrthakam -samatīrthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria