सुबन्तावली ?समतीर्थक

Roma

पुमान्एकद्विबहु
प्रथमासमतीर्थकः समतीर्थकौ समतीर्थकाः
सम्बोधनम्समतीर्थक समतीर्थकौ समतीर्थकाः
द्वितीयासमतीर्थकम् समतीर्थकौ समतीर्थकान्
तृतीयासमतीर्थकेन समतीर्थकाभ्याम् समतीर्थकैः समतीर्थकेभिः
चतुर्थीसमतीर्थकाय समतीर्थकाभ्याम् समतीर्थकेभ्यः
पञ्चमीसमतीर्थकात् समतीर्थकाभ्याम् समतीर्थकेभ्यः
षष्ठीसमतीर्थकस्य समतीर्थकयोः समतीर्थकानाम्
सप्तमीसमतीर्थके समतीर्थकयोः समतीर्थकेषु

समास समतीर्थक

अव्यय ॰समतीर्थकम् ॰समतीर्थकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria