Declension table of samasta

Deva

MasculineSingularDualPlural
Nominativesamastaḥ samastau samastāḥ
Vocativesamasta samastau samastāḥ
Accusativesamastam samastau samastān
Instrumentalsamastena samastābhyām samastaiḥ samastebhiḥ
Dativesamastāya samastābhyām samastebhyaḥ
Ablativesamastāt samastābhyām samastebhyaḥ
Genitivesamastasya samastayoḥ samastānām
Locativesamaste samastayoḥ samasteṣu

Compound samasta -

Adverb -samastam -samastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria