Declension table of ?samaravarman

Deva

MasculineSingularDualPlural
Nominativesamaravarmā samaravarmāṇau samaravarmāṇaḥ
Vocativesamaravarman samaravarmāṇau samaravarmāṇaḥ
Accusativesamaravarmāṇam samaravarmāṇau samaravarmaṇaḥ
Instrumentalsamaravarmaṇā samaravarmabhyām samaravarmabhiḥ
Dativesamaravarmaṇe samaravarmabhyām samaravarmabhyaḥ
Ablativesamaravarmaṇaḥ samaravarmabhyām samaravarmabhyaḥ
Genitivesamaravarmaṇaḥ samaravarmaṇoḥ samaravarmaṇām
Locativesamaravarmaṇi samaravarmaṇoḥ samaravarmasu

Compound samaravarma -

Adverb -samaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria