सुबन्तावली ?समरवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमासमरवर्मा समरवर्माणौ समरवर्माणः
सम्बोधनम्समरवर्मन् समरवर्माणौ समरवर्माणः
द्वितीयासमरवर्माणम् समरवर्माणौ समरवर्मणः
तृतीयासमरवर्मणा समरवर्मभ्याम् समरवर्मभिः
चतुर्थीसमरवर्मणे समरवर्मभ्याम् समरवर्मभ्यः
पञ्चमीसमरवर्मणः समरवर्मभ्याम् समरवर्मभ्यः
षष्ठीसमरवर्मणः समरवर्मणोः समरवर्मणाम्
सप्तमीसमरवर्मणि समरवर्मणोः समरवर्मसु

समास समरवर्म

अव्यय ॰समरवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria