Declension table of samarapuṅgava

Deva

MasculineSingularDualPlural
Nominativesamarapuṅgavaḥ samarapuṅgavau samarapuṅgavāḥ
Vocativesamarapuṅgava samarapuṅgavau samarapuṅgavāḥ
Accusativesamarapuṅgavam samarapuṅgavau samarapuṅgavān
Instrumentalsamarapuṅgaveṇa samarapuṅgavābhyām samarapuṅgavaiḥ
Dativesamarapuṅgavāya samarapuṅgavābhyām samarapuṅgavebhyaḥ
Ablativesamarapuṅgavāt samarapuṅgavābhyām samarapuṅgavebhyaḥ
Genitivesamarapuṅgavasya samarapuṅgavayoḥ samarapuṅgavāṇām
Locativesamarapuṅgave samarapuṅgavayoḥ samarapuṅgaveṣu

Compound samarapuṅgava -

Adverb -samarapuṅgavam -samarapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria