सुबन्तावली ?समरपुङ्गव

Roma

पुमान्एकद्विबहु
प्रथमासमरपुङ्गवः समरपुङ्गवौ समरपुङ्गवाः
सम्बोधनम्समरपुङ्गव समरपुङ्गवौ समरपुङ्गवाः
द्वितीयासमरपुङ्गवम् समरपुङ्गवौ समरपुङ्गवान्
तृतीयासमरपुङ्गवेण समरपुङ्गवाभ्याम् समरपुङ्गवैः समरपुङ्गवेभिः
चतुर्थीसमरपुङ्गवाय समरपुङ्गवाभ्याम् समरपुङ्गवेभ्यः
पञ्चमीसमरपुङ्गवात् समरपुङ्गवाभ्याम् समरपुङ्गवेभ्यः
षष्ठीसमरपुङ्गवस्य समरपुङ्गवयोः समरपुङ्गवाणाम्
सप्तमीसमरपुङ्गवे समरपुङ्गवयोः समरपुङ्गवेषु

समास समरपुङ्गव

अव्यय ॰समरपुङ्गवम् ॰समरपुङ्गवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria