Declension table of samarāgama

Deva

MasculineSingularDualPlural
Nominativesamarāgamaḥ samarāgamau samarāgamāḥ
Vocativesamarāgama samarāgamau samarāgamāḥ
Accusativesamarāgamam samarāgamau samarāgamān
Instrumentalsamarāgameṇa samarāgamābhyām samarāgamaiḥ
Dativesamarāgamāya samarāgamābhyām samarāgamebhyaḥ
Ablativesamarāgamāt samarāgamābhyām samarāgamebhyaḥ
Genitivesamarāgamasya samarāgamayoḥ samarāgamāṇām
Locativesamarāgame samarāgamayoḥ samarāgameṣu

Compound samarāgama -

Adverb -samarāgamam -samarāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria