सुबन्तावली ?समरागम

Roma

पुमान्एकद्विबहु
प्रथमासमरागमः समरागमौ समरागमाः
सम्बोधनम्समरागम समरागमौ समरागमाः
द्वितीयासमरागमम् समरागमौ समरागमान्
तृतीयासमरागमेण समरागमाभ्याम् समरागमैः समरागमेभिः
चतुर्थीसमरागमाय समरागमाभ्याम् समरागमेभ्यः
पञ्चमीसमरागमात् समरागमाभ्याम् समरागमेभ्यः
षष्ठीसमरागमस्य समरागमयोः समरागमाणाम्
सप्तमीसमरागमे समरागमयोः समरागमेषु

समास समरागम

अव्यय ॰समरागमम् ॰समरागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria