Declension table of ?samarāṅgaṇa

Deva

NeuterSingularDualPlural
Nominativesamarāṅgaṇam samarāṅgaṇe samarāṅgaṇāni
Vocativesamarāṅgaṇa samarāṅgaṇe samarāṅgaṇāni
Accusativesamarāṅgaṇam samarāṅgaṇe samarāṅgaṇāni
Instrumentalsamarāṅgaṇena samarāṅgaṇābhyām samarāṅgaṇaiḥ
Dativesamarāṅgaṇāya samarāṅgaṇābhyām samarāṅgaṇebhyaḥ
Ablativesamarāṅgaṇāt samarāṅgaṇābhyām samarāṅgaṇebhyaḥ
Genitivesamarāṅgaṇasya samarāṅgaṇayoḥ samarāṅgaṇānām
Locativesamarāṅgaṇe samarāṅgaṇayoḥ samarāṅgaṇeṣu

Compound samarāṅgaṇa -

Adverb -samarāṅgaṇam -samarāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria