सुबन्तावली ?समराङ्गण

Roma

नपुंसकम्एकद्विबहु
प्रथमासमराङ्गणम् समराङ्गणे समराङ्गणानि
सम्बोधनम्समराङ्गण समराङ्गणे समराङ्गणानि
द्वितीयासमराङ्गणम् समराङ्गणे समराङ्गणानि
तृतीयासमराङ्गणेन समराङ्गणाभ्याम् समराङ्गणैः
चतुर्थीसमराङ्गणाय समराङ्गणाभ्याम् समराङ्गणेभ्यः
पञ्चमीसमराङ्गणात् समराङ्गणाभ्याम् समराङ्गणेभ्यः
षष्ठीसमराङ्गणस्य समराङ्गणयोः समराङ्गणानाम्
सप्तमीसमराङ्गणे समराङ्गणयोः समराङ्गणेषु

समास समराङ्गण

अव्यय ॰समराङ्गणम् ॰समराङ्गणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria