Declension table of ?samantadarśin

Deva

MasculineSingularDualPlural
Nominativesamantadarśī samantadarśinau samantadarśinaḥ
Vocativesamantadarśin samantadarśinau samantadarśinaḥ
Accusativesamantadarśinam samantadarśinau samantadarśinaḥ
Instrumentalsamantadarśinā samantadarśibhyām samantadarśibhiḥ
Dativesamantadarśine samantadarśibhyām samantadarśibhyaḥ
Ablativesamantadarśinaḥ samantadarśibhyām samantadarśibhyaḥ
Genitivesamantadarśinaḥ samantadarśinoḥ samantadarśinām
Locativesamantadarśini samantadarśinoḥ samantadarśiṣu

Compound samantadarśi -

Adverb -samantadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria