सुबन्तावली ?समन्तदर्शिन्

Roma

पुमान्एकद्विबहु
प्रथमासमन्तदर्शी समन्तदर्शिनौ समन्तदर्शिनः
सम्बोधनम्समन्तदर्शिन् समन्तदर्शिनौ समन्तदर्शिनः
द्वितीयासमन्तदर्शिनम् समन्तदर्शिनौ समन्तदर्शिनः
तृतीयासमन्तदर्शिना समन्तदर्शिभ्याम् समन्तदर्शिभिः
चतुर्थीसमन्तदर्शिने समन्तदर्शिभ्याम् समन्तदर्शिभ्यः
पञ्चमीसमन्तदर्शिनः समन्तदर्शिभ्याम् समन्तदर्शिभ्यः
षष्ठीसमन्तदर्शिनः समन्तदर्शिनोः समन्तदर्शिनाम्
सप्तमीसमन्तदर्शिनि समन्तदर्शिनोः समन्तदर्शिषु

समास समन्तदर्शि

अव्यय ॰समन्तदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria