Declension table of ?samabhyupagamana

Deva

NeuterSingularDualPlural
Nominativesamabhyupagamanam samabhyupagamane samabhyupagamanāni
Vocativesamabhyupagamana samabhyupagamane samabhyupagamanāni
Accusativesamabhyupagamanam samabhyupagamane samabhyupagamanāni
Instrumentalsamabhyupagamanena samabhyupagamanābhyām samabhyupagamanaiḥ
Dativesamabhyupagamanāya samabhyupagamanābhyām samabhyupagamanebhyaḥ
Ablativesamabhyupagamanāt samabhyupagamanābhyām samabhyupagamanebhyaḥ
Genitivesamabhyupagamanasya samabhyupagamanayoḥ samabhyupagamanānām
Locativesamabhyupagamane samabhyupagamanayoḥ samabhyupagamaneṣu

Compound samabhyupagamana -

Adverb -samabhyupagamanam -samabhyupagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria