सुबन्तावली ?समभ्युपगमन

Roma

नपुंसकम्एकद्विबहु
प्रथमासमभ्युपगमनम् समभ्युपगमने समभ्युपगमनानि
सम्बोधनम्समभ्युपगमन समभ्युपगमने समभ्युपगमनानि
द्वितीयासमभ्युपगमनम् समभ्युपगमने समभ्युपगमनानि
तृतीयासमभ्युपगमनेन समभ्युपगमनाभ्याम् समभ्युपगमनैः
चतुर्थीसमभ्युपगमनाय समभ्युपगमनाभ्याम् समभ्युपगमनेभ्यः
पञ्चमीसमभ्युपगमनात् समभ्युपगमनाभ्याम् समभ्युपगमनेभ्यः
षष्ठीसमभ्युपगमनस्य समभ्युपगमनयोः समभ्युपगमनानाम्
सप्तमीसमभ्युपगमने समभ्युपगमनयोः समभ्युपगमनेषु

समास समभ्युपगमन

अव्यय ॰समभ्युपगमनम् ॰समभ्युपगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria