Declension table of ?samabhyudyata

Deva

NeuterSingularDualPlural
Nominativesamabhyudyatam samabhyudyate samabhyudyatāni
Vocativesamabhyudyata samabhyudyate samabhyudyatāni
Accusativesamabhyudyatam samabhyudyate samabhyudyatāni
Instrumentalsamabhyudyatena samabhyudyatābhyām samabhyudyataiḥ
Dativesamabhyudyatāya samabhyudyatābhyām samabhyudyatebhyaḥ
Ablativesamabhyudyatāt samabhyudyatābhyām samabhyudyatebhyaḥ
Genitivesamabhyudyatasya samabhyudyatayoḥ samabhyudyatānām
Locativesamabhyudyate samabhyudyatayoḥ samabhyudyateṣu

Compound samabhyudyata -

Adverb -samabhyudyatam -samabhyudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria