सुबन्तावली ?समभ्युद्यत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमभ्युद्यतम् समभ्युद्यते समभ्युद्यतानि
सम्बोधनम्समभ्युद्यत समभ्युद्यते समभ्युद्यतानि
द्वितीयासमभ्युद्यतम् समभ्युद्यते समभ्युद्यतानि
तृतीयासमभ्युद्यतेन समभ्युद्यताभ्याम् समभ्युद्यतैः
चतुर्थीसमभ्युद्यताय समभ्युद्यताभ्याम् समभ्युद्यतेभ्यः
पञ्चमीसमभ्युद्यतात् समभ्युद्यताभ्याम् समभ्युद्यतेभ्यः
षष्ठीसमभ्युद्यतस्य समभ्युद्यतयोः समभ्युद्यतानाम्
सप्तमीसमभ्युद्यते समभ्युद्यतयोः समभ्युद्यतेषु

समास समभ्युद्यत

अव्यय ॰समभ्युद्यतम् ॰समभ्युद्यतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria